A 408-16 Jātakārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/16
Title: Jātakārṇava
Dimensions: 27.8 x 7.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1578
Remarks:


Reel No. A 408-16 Inventory No. 27320

Title Jātakārṇava

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.8 x 7.2 cm

Folios 13

Lines per Folio 5

Foliation figures in middle right-hand margin on the verso.

Date of Copying SAM [NS] 883

Place of Deposit NAK

Accession No. 1/1578

Manuscript Features

Excerpts

Beginning

❖ śrīsūryāya namaḥ ||

kalpādy abdagaṇaḥ prabhākara12 hataś caitrādimāsair yuta,s

triṣṭhaḥ khādri70 hṛtāptayuk sura33 hṛtair labdhādhimāsair yu(2)taḥ |

khatriḥ30ghnaḥ sa tithir dvidhā śiva11 hatas trivyomaśailo703ddhṛtair,

hīno labdhadināvamaiḥ sitaniśārddhe sāvanohargaṇaḥ || 1 ||

ravyādima(3)dhyārthaṃ guṇakārān āha ||

gajeṣevo58[[ra]]vāṇa śaśāṃkaviśvaṃ1315[[caṃ]] vidhu1[[maṃ]]s trirāmāḥ33[[buºº]]śikhina3[[bṛºº]] striṣaṭkāḥ63[[śuºº]] | (fol. 1v1–3)

End

atha madhyāhnikīcchāyānayanaṃ ||

dine kharāmai30r adhikaṃ yad alpaṃ,

rasena6 paṃktyā10 nihitaṃ śarāptaṃ5 |

pala(2)prabhāyāṃ viyutaṃ yutaṃ ca,

chāyā tu sā syād dinamadhyabhāge || 14 ||

chāyāni jyeṣṭhādinamadhyabhāge,

chāyonitā dikṣu hitātayāpte |

dineśa(3)raghne dinamadhyanāḍī,

śrīmān varāho vadati svayukyā  || (fol. 13r1–3)

Colophon

iti śrīvarāhamihiraviracite jātakārṇṇave tripraśnādhikāras tṛtīya(4)ḥ samāptaḥ || ||  ❖

samvat 883 caitra śukla 4 likhiti (!) saṃpūrṇam iti || śubham || || rāma rāma rāma rāma rāma rāma rāma rama rāma  || (fol. 13r3–4)

Microfilm Details

Reel No. A 408/16

Date of Filming 25-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-01-2006

Bibliography